B 264-15 Mahābhārata

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 264/15
Title: Mahābhārata
Dimensions: 37.5 x 10 cm x 11 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Mahābhārata
Date: NS 884
Acc No.: NAK 5/2711
Remarks: folio number uncertain; Svargārohaṇaparvan


Reel No. B 264-15 Inventory No. 31472

Title Mahābhārata

Remarks The text covered is the Svargārohaṇaparvan.

Author attributed to Vyāsa

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete; available folios: 8–18

Size 37.5 x 10.0 cm

Folios 11

Lines per Folio 7

Foliation figures on the verso, in the middle right-hand margin; in the upper left-hand margin is written the abbreviation svagrā.(!).

Two series of figures appear one under the other on each folio. One, above, starts from 8, while another, beneath, starts from 1 but has been cancelled to a state of near illegibility.

Scribe Nārāyaṇa

Date of Copying SAM (NS) 884

Place of Deposit NAK

Accession No. 5/2711

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīgaṇeśāya namaḥ ||

nārāyaṇaṃ namaskṛtya, narañ civa narottamaṃ |

devīṃ sarasvatīñ caiva, tato jayam udīrayet ||     ||

|| janamejya uvāca ||     ||

svarggaṃ tripiṣṭapaṃ prāpya, mama pūrvvapitāmahāḥ |

pāṇḍavā dhārttarāṣṭraś ca, kāni sthānāni bhejire ||

etad icchām(!) ahaṃ śrotuṃ, sarvvavic cāsi me mataḥ |

maharṣiṇābhyanujñāto, vyāsenādbhutakarmmaṇā ||

śiṣyaḥ provāca medhāvī, rājānaṃ janamejayaṃ ||    ||

vaiśampāyana uvāca ||     ||

svargaṃ tripiṣṭapaṃ prāpya, tava pūrvapitāmahāḥ ||

yudhiṣṭhiraprabhṛtayo yad akurvvanta tac chṛṇu ||

svargaṃ tripiṣṭapaṃ prāpya, dharmmarājo yudhiṣṭhiraḥ |

duryyodhanaṃ śriyā juṣṭaṃ, dadarśāsīnam āsane || (fol. 8v1–5)

End

imāṃ bhāratasāvitrīṃ prātar utthāya yaḥ paṭhet |

sa bhārataphalaṃ prāpya, paraṃ brahmādhigacchati ||

yathā sa[[ru]](!)dro bhagavān, yathā ca himavān giriḥ |

khyātāv ubhau ratnanidhī, tathā bhāratam ucyate ||

kārṣṇaṃ vedam idaṃ vidvāṃ śrāvayitvārtham aśnute |

mahābhāratam khyānaṃ, yaḥ pathe(!)t susamāhitaḥ ||

sa gacche(!) paramāṃ siddhim, iti me nāsti saṃśayaḥ ||

dvaipāyanoṣṭhapuṭaniḥsṛtam aprameyaṃ,

puṇyaṃ pavitram atha pāpaharaṃ śivañ ca |

yo bhārataṃ samadhigacchati vācyamānaṃ,

kin tasya puṣkarajalair abhiṣecanena ||     || (fol. 18v1–5)

Colophon

iti śrīmabhārate(!) śatasāhasra(!) saṃgi(!)tāyāṃ vaiyāśi(!)kyāṃ svarggārohani(!)kaṃ parvva samāptaṃ ||     || śubham astu sarvvadā ||     ||

yādṛṣṭaṃ puṣṭa(!)kaṃ dṛṣṭvā tādṛṣta(!) ri(!)ṣitaṃ mayā,

yadi śudham(!) vā ma(!)śudham(!) vā mama doṣo na dīyateḥ(!) ||     ||

samvat 884 pauṣavadi 14 maṃgalavā(!)la kuhnu sidhayāhā, ri(!)ṣi(!)taṃ nārāyaṇaśvala śubha || (fol. 18v5–7)

Microfilm Details

Reel No. B 264/15

Date of Filming 05-01?-1972

Exposures 13

Used Copy Kathmandu

Type of Film positive

Catalogued by RK

Date 07-01-2008

Bibliography