B 264-15 Mahābhārata
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 264/15
Title: Mahābhārata
Dimensions: 37.5 x 10 cm x 11 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Mahābhārata
Date: NS 884
Acc No.: NAK 5/2711
Remarks: folio number uncertain; Svargārohaṇaparvan
Reel No. B 264-15 Inventory No. 31472
Title Mahābhārata
Remarks The text covered is the Svargārohaṇaparvan.
Author attributed to Vyāsa
Subject Mahābhārata
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete; available folios: 8–18
Size 37.5 x 10.0 cm
Folios 11
Lines per Folio 7
Foliation figures on the verso, in the middle right-hand margin; in the upper left-hand margin is written the abbreviation svagrā.(!).
Two series of figures appear one under the other on each folio. One, above, starts from 8, while another, beneath, starts from 1 but has been cancelled to a state of near illegibility.
Scribe Nārāyaṇa
Date of Copying SAM (NS) 884
Place of Deposit NAK
Accession No. 5/2711
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ śrīgaṇeśāya namaḥ ||
nārāyaṇaṃ namaskṛtya, narañ civa narottamaṃ |
devīṃ sarasvatīñ caiva, tato jayam udīrayet || ||
|| janamejya uvāca || ||
svarggaṃ tripiṣṭapaṃ prāpya, mama pūrvvapitāmahāḥ |
pāṇḍavā dhārttarāṣṭraś ca, kāni sthānāni bhejire ||
etad icchām(!) ahaṃ śrotuṃ, sarvvavic cāsi me mataḥ |
maharṣiṇābhyanujñāto, vyāsenādbhutakarmmaṇā ||
śiṣyaḥ provāca medhāvī, rājānaṃ janamejayaṃ || ||
vaiśampāyana uvāca || ||
svargaṃ tripiṣṭapaṃ prāpya, tava pūrvapitāmahāḥ ||
yudhiṣṭhiraprabhṛtayo yad akurvvanta tac chṛṇu ||
svargaṃ tripiṣṭapaṃ prāpya, dharmmarājo yudhiṣṭhiraḥ |
duryyodhanaṃ śriyā juṣṭaṃ, dadarśāsīnam āsane || (fol. 8v1–5)
End
imāṃ bhāratasāvitrīṃ prātar utthāya yaḥ paṭhet |
sa bhārataphalaṃ prāpya, paraṃ brahmādhigacchati ||
yathā sa[[ru]](!)dro bhagavān, yathā ca himavān giriḥ |
khyātāv ubhau ratnanidhī, tathā bhāratam ucyate ||
kārṣṇaṃ vedam idaṃ vidvāṃ śrāvayitvārtham aśnute |
mahābhāratam khyānaṃ, yaḥ pathe(!)t susamāhitaḥ ||
sa gacche(!) paramāṃ siddhim, iti me nāsti saṃśayaḥ ||
dvaipāyanoṣṭhapuṭaniḥsṛtam aprameyaṃ,
puṇyaṃ pavitram atha pāpaharaṃ śivañ ca |
yo bhārataṃ samadhigacchati vācyamānaṃ,
kin tasya puṣkarajalair abhiṣecanena || || (fol. 18v1–5)
Colophon
iti śrīmabhārate(!) śatasāhasra(!) saṃgi(!)tāyāṃ vaiyāśi(!)kyāṃ svarggārohani(!)kaṃ parvva samāptaṃ || || śubham astu sarvvadā || ||
yādṛṣṭaṃ puṣṭa(!)kaṃ dṛṣṭvā tādṛṣta(!) ri(!)ṣitaṃ mayā,
yadi śudham(!) vā ma(!)śudham(!) vā mama doṣo na dīyateḥ(!) || ||
samvat 884 pauṣavadi 14 maṃgalavā(!)la kuhnu sidhayāhā, ri(!)ṣi(!)taṃ nārāyaṇaśvala śubha || (fol. 18v5–7)
Microfilm Details
Reel No. B 264/15
Date of Filming 05-01?-1972
Exposures 13
Used Copy Kathmandu
Type of Film positive
Catalogued by RK
Date 07-01-2008
Bibliography